________________
अद्य श्वो वा परश्वो वा-श्रोष्यते निष्पतिष्यतः, परिपक्कफास्येव- वपुषोपिट.
णक्कः ॥ ५ ॥ मनुजवळजत्वमेवाह___अश्वहं च एयं–चोलगपमुहेहि अत्य समयंमि, जणियं दिच्तेहिं-अहमवि ते संपविक्खामि ॥४॥
अतिर्खनंचातिरापमेव एतन्मानुषत्वं चोरकप्रमुखैरनंतरमेव व्याख्यास्यमानैर्दशतिरबार्हते समये सिद्धांते जणितं निरूपितं वर्तते दृष्टांतैरुदाहरणैः–यदि नामैवं ततः किमित्याह अहमपि कर्ता-न केवलं पूरेवोक्ता इत्यादिशब्दार्यः-तान् चो
कादिदृष्टांतान् संप्रवक्ष्यामि नगवद्नवाहुस्वामिन्नणितानुसारसांगत्येन प्रतिपादयिष्यामि. आजे, काले, के परमदिने पाकेला फळनी माफक पमनार शरीरनो टणकारो सनळाशे. २.
. मनुष्यनवर्नु पूर्खनपांज कहे छ :जैन सिद्धांतमा चोहक वोरे दृष्टांतीथो ए मनुष्यपाणु अतिर्बन कहे , तेथी हुँ पण ते दृष्टांतो कहोश. ४.
अति पुन एटले अति मुश्कलीथी पभाय छे आ एटले मनुष्यपणं चोझक वगेरे हवे तरतमां कहेवामा आवनार दश दृष्टांतीथी एम आ समयमा एटले जैन सिद्धांतमां कहेलु छे.
ज्यारे एम ने त्यारे हुं आ ग्रंथनो कर्ता पण-(नहिक फक्त पूर्वाचार्योज कहो गया रे-) ते चोहकादिक दृष्टांता लगवान्नद्रबाहुस्वामीए कहेला छे तेने अनुसारे प्रतिपादन करीश.
श्री नपदेशपद.