________________
॥१४६॥
00-620
तत्रोत्सर्पयति प्रथमसमयादारज्य निरंतरं वृद्धिं नयति तैस्तैः पर्याय वानि त्युत्सर्पिणी,-तयाच पंचकल्पनाष्यं. समए समए ता-परिवहतोल वलमाया, दव्वाणं पज्जाया-हारत्तं तत्तिया चेव. (१)
त्यां पहना समयथी मांझीने पदाोंने ते ते पर्यायांवमें निरंतर वधार्या करे ते उत्सापणी. जे माटे पंचकल्पना जाप्यमां कहेवं छे के-द्रव्योना वर्णगंध वगेरे अनंत पायो समय समय दीउ बदब्याज करे छे, अने रात दिवसमां पण ते प्रमाणे तेक्षाज बदले . [१]
तहिपरीतात्ववसार्पणी. तुरेवकारार्थो जिन्नक्रमस्ततो संख्याताएवै केंजियाणां, तुरप्यर्थे निन्नक्रमः-चतुर्णामपि पृथिव्यप्तेजोवायुकायिकानां कायस्थितिर्बोधव्ये ति संबंधः ताचेन इति–ता एवचोत्सर्पिण्यवसपिण्योऽनंताः वनस्पतौ तु वनस्पतिकाये तु पुनर्बोधव्या कायस्थितिरुत्कृष्टेति.
उत्सापर्णीयी उलटी ते अवसर्पिणी-तु शब्द एवकारार्थे जे ते असंख्यातना साथे जोमतां असंख्यातीज एम अर्थ याय. एकेंद्रिय शब्द अपि शब्दना अर्थमां ने ते चार साये बगामवानो छे एटले के चारे पृथिवी-अप्-तेजस् अने वायुकायिक एकेंद्रियोन। कायस्थिति जाणवी.
किमुक्तं नवति ?—पृथिव्यप्तेजोवायुकायिकेषु जीवो मृत्वा पुनःपुन उत्पद्यमान एकैककाये असंख्याता उत्सर्पिण्यवसर्पिणीयावदास्ते, वनस्पतिकायिकेषु तु प्राणिषू त्यद्यमानस्ता एवोत्सपिण्यवसर्पिणीरनंता गमयत्युत्कृष्ठतः:-जघन्यतस्त्वंतर्मुहू र्तमेवेति.
श्री उपदेशपद.