________________
॥१५॥
पजंत-मेस देहोवि कीणसामत्थो, सूत्रासमाणअणसणविहिणा अंतमि मोत्तव्यो.
॥ १३० ॥ इति. . ज्यारे बळ घट जाय त्यारे शूळी समान अणसणनी विधियी अंते छोकी देवं. १३० । (आ कथामां त्रण प्रस्ताविक श्लोको डे ते संख्यामां साये सीधा होय तो १३३ गाथाओ थाय छे.)
__ अय गायावार्थः स्वप्ने इति धारपरामर्श:-चंग्रसने स्वप्ने श्व चंपानलक्षणे सति मंडकराज्ये उक्तरूपे संपन्ने घ्योर्देशिकमूलदेवयोः, कुत इत्याह-वीणणो त्ति स्वप्नफसव्यंजनात् कार्पटिकफलस्वप्नपाठककृतात्. ततो देशिकेन ज्ञातव्यंजनप्रस्तुतस्वप्ने राज्यफसेवबुझेनुतापः पश्चात्तापः कृतः, सुविणे इति ततः पुनरपि प्रस्तुतस्वप्ननानाय स्वप्ने शयने प्रक्रांते सति तवाजसमं प्रस्तुतस्वप्नसानसदृशं–खुरवधारणे-मनुजत्वं प्रस्तुतमिति.
हवे संग्रह गाथानो अङ्गार्थ कहे . " ___ स्वप्नमां एटले चंद्रपानरूप स्वप्न आवतां देशिक (वटेमा) अन मुळदेवने ए बन्नेने पूर्व वताव्या प्रमाणे लामु अने राज्य मळयां. शाथी एम थयुं ते कहे छे–स्वप्ननुं फळ प्रकाश करवायी अर्थात् कापमी कहेला अने स्वप्न पाठके कहेला तेना फळ प्रमाणे तेम बन्यु. त्यारे वेटेमाटुंग्रे या स्वप्नने शी रीते प्रकाशq ते जाणीने तेनाथी राज्यफळ मळे ते समजी पश्चत्ताप कर्यो. बाद फररीने ते, स्वप्न मेळववा तेणे शयन करवा, मांझयु तेमां तेने ते स्वप्न मळे तेना जेज आ मनुष्यपणुं .
श्री उपदेशपद.
।