SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ સિંદુર પ્રકર, 3 માગને તેલ નાંખીને પોતાની મરજી પ્રમાણે પૃથ્વી ઉપર ભમે છે; એ તે અહંકારથી અંધ થએલો માણસ કયા પ્રકારના અનર્થને નથી ઉત્પન્ન કરતો? અર્થાત સર્વ અનર્થને उत्पन्न ४३ छे. (शार्दूलविक्रीडितवृत्तम् ) निवा १७ औचित्याचरणं विलुपति पयोवाहं नभस्वा ૧૨ ૧૧ ૧૩ ૭ ૧૦ प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । . कीर्ति कैरविणीं मतंगज इव प्रोन्मूलयत्यंजसा, १५ १४ १५ १६ १८ - ૨૧ ૨૫ ૨૪ ૨૩ मानो नीच इवोपकारनिकर हंति त्रिवर्ग नृणाम् ॥११॥ ॥ श्लोक ५१ ॥ . । कीर्तिम् तिन औचित्याचरणमू योग्य कैरविणीम् पाया मायारना मतंगज इव हाथोनी म विलुम्पति नाश ३ छ प्रोन्मूलयति ही न पयोवाहम् भवन अंजसा तुरत नभस्वान् इव ५१न म मानः मलिभान रेत प्रध्वंसम् नाश नीचः इव नीय माणसनी विनयम् विनया मयति ३ छ उपकार निकरम् ॥२॥ महिः इव सनम हन्ति ले छ [सभूखने प्राणस्पृशाम् प्राणीयाना त्रिवर्गम् अर्थ अमन जीवितम् प्राणना नृणाम् भाशुसाना
SR No.022135
Book TitleSindur Prakar
Original Sutra AuthorN/A
AuthorPadmavijay Gani
PublisherMaster Umedchand Raichand
Publication Year
Total Pages252
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy