________________
सि
४२.
(शिखरिमिवृत्तम् )
बरं क्षिसः पाणिः कुपितफणिनो वक्रकुहरे,
वरं झंपापातो ज्वलनदनलकुंडे विरचितः । वरं प्रासप्रातः सपदि जठरांतर्विनिहितो, नजन्यं दौर्जन्यं तदपि विपदा सम्म विदुषा ॥६१॥
२१
२२
२० १५ ११
१८
१८
१७
॥ श्लोक ६१ ॥ विरचितः स्येला, असा बरं उत्तम, श्रेष्ट, स॥३.
प्रास प्रान्तः सालानी मी क्षिप्तः नांवा
सपदि तुरत पाणिः हाथ
जठरान्तः पेटनी म४२
विनिहितः नभेटा, माया कुपित धायमान फणिनः सपना
न जन्यम् । ३२ नेमे
दौर्जन्यम् हुन वक कुहरे भुमना छिद्रमा
तदपि । ५९ झंपापातः पारा ५ विपदाम् विपत्तियानु ज्वालदमलकुण्डे सात सद्म ३२
भिना मा | विदुषा ५डित माणसे કોપાયમાન થયેલ અહિના વદનમાં કર નાંખ, મળતાજ અગ્નિકુંડમાં વર ભૂસકો ઝટ માર; સારી અણુ ભાલાતણી ઝટ ઉદરમાંહે ભેવી, પણ આપદાનું ઠાણ વિશે પિશુની ટેવ ન પાડવી. ૧,