________________
६२ पञ्चसप्ततिशतस्थानचतुष्पदी. [ गुजराती भाषामां स्त्रीपणे तीर्थंकर थया ४, नेमिनाथतीर्थमां कृष्णवासुदेव द्रौपदी माटे धातकीखंडद्वीपनी अपरकंका नगरीमां गया अने शंखोशंखथी बे वासुदेव मल्या ५, वीरतीर्थमां गर्भापहार ६, उपसर्ग ७, चमरोत्पात ८, देशनानी निष्फलता ९, चन्द्रसूर्यनो मूलविमानथी प्रभुने वंदनमाटे आगमन १०, ए दश आश्चर्य ( अच्छेरा ) जाणवा. अनन्त उत्सपिणी अने अवसर्पिणी काल व्यतीत थयां पछी आवा आश्चर्यो लोकमां थाय छे. १७३ जिनशासनभां बार चक्रवर्ती
चक्रवर्ती चक्रवत्ता आयुष्य
तनमान
नध्य
जनक
। जननी
नगरी
१भरत लाखपूर्व ५०० ऋषभदेव सुमंगला विनीता रसगर ७२लाखपूर्व ४५० सुमित्र यशोमती अयोध्या ३मघवा ५लाखर्वष ४२॥समुद्रविजय भद्रादेवी श्रावस्ती ४सनत्कुमार३लाख , ४१॥अश्वसेन सहदेवी हस्तिनापुर ५शान्ति १लाख ,.४० विश्वसेन अचिरा गजपुर ६कुन्थु ९५हजार ,, ३५ सूरराज श्रीदेवी गजपुर अर८४हजार |३० सुदर्शन देवी गजपुर सुभूम ६०हजार ,, २८ कृतवीर्य तारादेवी हस्तिनापुर ९महापद्म ०हजार ,,२० पद्मोत्तर ज्वालादेवी वाराणसी १०हरिषेण १०हजार ,, १५ महाहरि मेरादेवी कांपिल्यपुर ११जय ३हजार ,, १२ विजय वप्रादेवी राजगृह १२ब्रह्मदत्त ७०० , ब्रह्मराज चुलनी कांपिल्यपुर