________________
(ए.) पंचचत्वारिं -शद्योजनानि तत्र च ॥ जंबूद्वीपे शेषम धौ ३३३३३९३ । द्वयोर्योगे यथोदितं ॥ ३७ ॥ मेरुणा यन्मते सूर्य-प्रकाशः प्रतिहन्यते ॥ तेषां मते मानमिदं । तापक्षेत्रायतेधूवं ॥ ३८ ॥ येषां मते मेरुणार्क-प्रकाशो नाभिहन्यते ॥ किंतु मेरुगुहादीना-मप्यतः प्रथते. महः ॥ ३० ॥ तेषां मते मंदरार्धा-दारन्य लवणोदधेः ॥ पञ्जागं यावदायाम-स्तापक्षेत्रस्य निश्चितः ॥४०॥ तदा च-योजनानां सहस्राणि । पंच राशौ पुरातने ॥ तेमांथी पस्तालीस हजार जोजनजेटली जंबूद्दीपमां बे, भने बाकीनी ३३३३३९३ जेटली समुद्रमां ने, तथा ते बन्नेनो सरवाळो करवाथी नपर कहेली संख्या थाय. ॥ ॥ ३७ ॥ जेन्ना मतमां मेरुखडे सूर्यनो प्रकाश हणाय बे, तेजने मते या तापक्षेत्रनी लंबाइन निश्चित मान .॥ ३० ॥ परंतु जेनना मतमां मेरुथी सूर्यनो प्रकाश हणातो नथी, तोपण मेरुनी गुफाबादिकनी अंदर पण ते प्रकाश फेलाय ने, ॥ ३० ॥ तेनने मते मेरुना श्रर्धनागथी मांझीने लवणसमुद्रना नागसुधी तापक्षेत्रनी
आ लंबाश निश्चित थयेली . ॥ ४० ॥ अने त्यारेपांचहजार जोजन घागली रकममां जो नेळवीएं तो मं.