________________
(08) देवांत्यं दाणत्रयं ॥ ११ ॥ स्याद्भारतैरवतयो-निशों दाणत्रयं ॥ नवेदिदेहयो रात्रे-स्तदेवांत्यं दाणत्रयं ।। ॥ १५ ॥ इह च प्राग्विदेहादि-क्षेत्राह्वानोपलादिताः ॥ पूर्वादिक्षेत्रदिग्मध्य-जागा ज्ञेया विवेकिभिः ॥ १३ ॥ तेविदं कालनयत्यं । ज्ञेयमन्यत्र तु स्फुटं ॥ भाव्यमस्यानुसारेणा-ऊदयास्तविभावनात् ॥ १३ ॥ एवं च-अ. पाच्युदीच्योः प्रत्यूषा-न्मुहूर्तत्रितये गते ॥ लघार्निशायाः प्रारंजः । स्यात्पूर्वापरयोर्दिशोः ॥ १४ ॥ अपराह्नत्रिमुहूतेज भरत यने ऐवतनी ही त्रण घडीन. ॥११॥ तेमज भरत अने ऐखतनी जे रात्रिनी चेली त्रण घडी नने, तेज बन्ने विदेहोमां शत्रिनी चेली बण घडीन ने. ॥ १५ ॥ अहीं पूर्व विदेहादिक क्षेत्रना नामथी जे भागो कह्या , तेने विवेकिनए पूर्वादिक क्षेत्रनी दिशाना मध्यभागो जाणवा. ॥ १३ ।। एवीरीते ते क्षेत्रोमां कालर्नु चोकसपणुं जाणवू, घने बीजी जगोए तो तेने अनुसारे सूर्यना नदयास्तनी भावनायी प्रगटरीते जाणी लेवं. ॥ १३ ॥ श्रने एवी रीते-दक्षिण भने उत्तर दिशामां प्रभातथीत्रण घडी जाते ते पूर्व बने पश्चिम दिशामां जघन्यरात्रिनो प्रारंन थाय ३. ॥ १४ ॥ वळी ते बन्ने दि