SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ (१५) होरात्रे द्वितीयेऽस्य । तृतीयमंडले यदा ॥ संक्रांती तरणी सवी-तरानंतरमंडलात् ॥ 9 ॥ मुहूत्तैकषष्टिनाग-श्वतुभिर्दिवसस्तदा ॥ हीयते वर्धते रात्रि-भांगैस्तावद्भिरेव च ॥ ७० ॥ एवं मुहूर्तेकषष्टि-जागौ हौ प्रतिमंडलं ॥ हापयंतौ दिनक्षेत्रे । वर्धयंती निशादिशि ॥ ३ ॥ अर्को यदा सर्वबाह्य-मंडले समुपस्थितौ ॥ अहोरात्रेऽस्य वर्षस्य । त्र्यशीतियुक्शतोन्मिते ॥ ७० ॥ तदा तान्यां मु. हुक-षष्टयंशानां शतत्रयं ॥ सृष्ट्षष्टि दिनाकृष्टं । रजन्यां थने तेस्ला नागजेटली रात्रि वृधि पामे . ॥ ६ ॥ पली ते वर्षना बीजा अहोरात्रमा ज्यारे तेन सर्वथी अं. दरना मंमलथी त्रीजा मंमलमा दाखल थाय ने, ॥७॥ त्यारे मुहूर्तना चार एकसठीया भागजेटलो दिवस कमी थाय , अने तेटला नागजेटली रात्रि वृद्धि पामे .॥ ॥ ७० ॥ एवीरीते दरेक मंडलपते मुहूर्तना बबे एकस. ठीया भागजेटवू दिनक्षेत्रमा कमी करताथका तथा रात्रिक्षेत्रमा तेटर्बु वधारताथका ॥ ४५ ॥ ते बन्ने सूर्यो ज्यारे ते वर्षना एकसो त्र्यासीमा अहोरात्रमा सर्वथी बहारना मंडलमां आवे , ॥ ७० ॥ त्यारे तेन दिवसमांथी खें. चेला मुहूर्तना एकसठीया जागजेवमा वणसो छासठभा
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy