________________
(७१) णा सप्तमी च । ख्यातार्धमंगलस्थितेः ॥ अनुयोगद्दारमथ। प्रथमं पस्तिन्यते ॥ ६४ ॥ चरतोऽौ यदा सर्वातरानंतरमंमले ॥ सूर्यसंवत्सरस्याहो-रात्रोऽयं प्रथमस्तदा ॥ ६५ ।। त्र्यशीतियुक्शततमे । दैतीयीकात्तु मंमलात ॥ परिपाट्या सर्वबाह्य-मंमले तो यदागतौ ॥ ६६ ॥ संपू
र्णाः सूर्यवर्षस्य । षएमासाः प्रथमे तदा ॥ एतदेव च वर्षेऽस्मिन् । दक्षिणायनमुच्यते ॥ ६७ ॥ सर्वबाह्याक्तिने. ऽथ । ममलेऽकौ यदा पुनः ॥ तदोत्तरायणस्याहो । रात्रोऽयं प्रथमो भवेत् ॥ ६७ ॥ त्र्यशीतियुक्शततमे । बा. प्ररूपणा कहेली . हवे तेमांथी पहेला अनुयोगद्दारनु वर्णन करे . ॥ ६४ ॥ ज्यारे बने सूर्यो सघला अंदर. ना मंमलपबीना मंडलमां चाले ने, त्यारे सूर्यसंवत्सरनो पहेलो अहोरात्र थाय . ॥ ६५ ।। पनी ज्यारे ते बन्ने सूर्यो बीजा मंडलथी एकसोत्र्यासीमा एटले सर्वथी बहा. रना मंडलमां अनुक्रमे थावे , ॥ ६६ ॥ त्यारे सूर्यवपना पहेला उ मासो थाय ने, अने तेज था वर्षतुं द. क्षिणायन कहेवाय . ॥ ६७ ।। बहारनां सघळां मंगलोथी पहेला मंडलमां ज्यारे ते बन्ने सूर्यो होय , त्यारे उत्तरायणनो ते पहेलो यहोरात्र थाय ने. ॥ ६० ॥ प.