SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ (६६) णः प्राप्यते इति तत्रापि स तावान व्यवहारतो विवदयते. अस्मिनाशावर्धिते च । संपद्यते यथोदितं ॥ नघतो मंडलदेोत्रां'तरं मेरुण्यपेदया ॥ ४३ ॥ इति मेरु प्रतीस्य मंडलक्षेत्राबाधा. ॥ एतदेवांतरं मेरोः। सर्वातमैडल. स्य च ॥ प्रतः परं यदपरं । नास्ति मंडलमांतरं ॥ ४ ॥ सर्वांतरानंतरे तु । द्वितीयमंडले ततः । साष्टाचत्वारिंशदं । वर्धते योजनवयं ॥ ४५ ॥ प्राग्मंडलादग्र्यमंमले योजनयं ॥ साष्टाचत्वारिंशदंश-मवाधायां विवर्धते ॥ ४५ ॥ एवं यावत्सर्वबाह्य-मंडलं मेरुतः स्थितं जोजनजेटलो प्राप्त थाय ने, अने तेथी त्यांपण व्यवहा रथी तेटलो कहेवामां आवे . अने दिशामां ते वध. ते ते मेरुनी अपेदाये नघथी कह्यामुजब मंगलक्षेत्रनुं अंतर थाय . ॥ ४३ ॥ एवीरीते मेरुने पाश्रीने मंडलक्षेत्रनी अबाधा कही. ॥ तेज अंतर मेरुनु भने सघळा अंदरना मंमलनु , केमके ते शिवाय बीजं अंदरनुं मं. मात्र नथी.॥४४॥ सघळा अंदरना मंमलपत्रीबीजा मं. मलमांयमतालीस अंशसहित बे जोजन वधे ने.॥४५॥ अने एवीरीते पूर्वना मंमलथी घागला मंमलमां अवाधामां अमतालीस अंशसहित बे जोजन वधे. ॥ ४५ ॥
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy