________________
( ५२०) नादेशेन एकादशे, द्वितीयादेशेन त्रयोदशे, तृतीयादे. शेन एकविंशे रुचकहीपे इत्युक्तमिति ज्ञेयं. जीवसमासवृत्तौ तु ईक्षुरससमुद्रादनंतरं नंदीश्वरो द्वीपः ७ अरुणवरः ए अरुणवासः १० कुंडलवरः ११ शंखवरः १२ रुचकवरः १३ श्त्यनुयोगदारचूर्यनिप्रायेण त्रयोदशो रुचकवरः, थ. नुयोगद्दारसूत्रे त्वरुणावासशंखवरद्दीपो लिखितौ न दृश्येते, यतस्तदनिप्रायेणैकादशो रुचकवरः, परमार्थ तु योगिनो विदंतीति. तथा जीवसमासवृत्त्यभिप्रायेण जंबूढी. पादयो रुचकवरपर्यंता द्वीपसमुडा नैरंतर्येणावस्थिता ना. देशवडे तेरमा अने त्रीजा आदेशवडे एकवीसमा रुच. कद्दीपमां एम कहे , ते जाणवं. जीवसमासनी टी. कामां तो ईचरससमुद्र पनी नंदीश्वरदीप, ७, अरुणवर ए, अरुणवास १०, कुंडलवर ११, शंखवर १५, बने रुचकवर १३, एम अनुयोगदारनी चूर्णीना अनिपाये तेर. मो रुचकवरदीप ने. अनुयोगदारसूत्रमा तो अरुणावास भने शंखवरद्दीप लखेला देखाता नथ), माटे तेना अ निपाये तेरमो रुचकवरदीप ने, माटे यही परमार्थ तो योगीन जाणे. वळी जीवसमासनी टीकाना अभिप्राये जंबूदीपथी मांडीने रुचकवरसुधीना द्वीपसमुद्रो निरंतरप