________________
(५१६) व-प्राकारा नलिनापि च ॥ राजधान्यो गिरेः सोमप्रजात्याच्यादिषु स्थिताः ॥ ए ॥ विशालातिविशाला च । शय्यंप्रभा तथामृता ॥ यमप्रनगिरेरेता । राजधान्यश्चतुर्दिशं ॥ एए ॥ भवत्यचलमहाख्या,। समत्कसा कु. बेरिका ॥ धनप्रभा वैश्रमण-प्रनशैलाचतुर्दिशं ॥३००|| वरुणप्रनशैलाच्च । वरुणा वरुणप्रना ॥ पुर्यः प्राच्यादिषु दिछ । कुमुदा पुंडरीकिणी ॥१॥ दक्षिणस्यां च या एता। नगर्यः षोमशोदिताः ॥ चतुर्णा लोकपालानां । ताः तेमाना सोमप्रभ नामना पर्वतथी पूर्वादिक चारे दिशाजमां सोमा, सोमप्रजा, शिवप्राकारा अने नलिना ना. मनी राजधानीन यावेली . ॥ ए ॥ वळी यमप्रन नामना पर्वतनी चारे दिशा-मां विशाला, अतिविशाला, शयंप्रना तथा अमृता नामनी चार राजधानीन यावेली . ॥ ७ ॥ वैश्रमणप्रभ नामना पर्वतथीचा. रे दिशा-मां अचलमडा, समत्कसा, कुबेरिका अने ध नप्रभा नामनी राजधानीन. ॥ ३०० ॥ वळी वरुणप्र. भ नामना पर्वतथी पूर्वादिक चारे दिशा-मां वरुणा, वरुणप्रना, कुमुदा अने पुंडरीकिणी नामनी नगरीन बे. ॥ १॥ दक्षिण दिशामां जे या शोळ नगरीन कही, ते