________________
1
( ५०६ ) कृष्णा देव्यास्ततः प्राच्यां । पुरी नंदोत्तराभिधा ॥ ९५ ॥ दक्षिणस्यां कृष्णराज्या | देव्या नंदानिधा पुरी || पश्चिमायां तु रामायाः । पुर्युत्तरकुरानिधा || ६ || उदग्रामरक्षितायाः । पुरी देवकुरानिधा || योऽप्युत्तरपश्चिमायां । शैलो रतिकरस्ततः ॥ ९७ ॥ वसुदेव्या राजधानी | प्रा.
रत्नाभिधा भवेत ॥ याम्यां तु वसुगुप्ताया । रत्नोचयाभिधा पुरी || १८ || प्रतीच्यां वसुमित्रायाः । सर्वरत्नाभिधा पुरी || वसुंधरायाचोदीच्यां । नगरी रत्नसंचया ॥ न े. ॥ ९४ ॥ दवे ईशान दिशामां जे रतिकरपर्वत वे. तेथी पूर्वदिशामां कृष्णा देवीनी नंदोत्तरा नामनी राजधानी बे. ॥ ९५ ॥ दक्षिण दिशामां कृष्णराजी नामनी दे वीनी नंदा नामनी नगरी बे, तथा पश्चिमदिशामां रामा नामनी देवीनी उत्तरकुरा नामनी नगरी बे. ॥ ५६ ॥ तथा उत्तर दिशामां रामरक्षिता नामनी देवीनी देवकुरा नामनी नगरी बे. वळी वायव्य दिशामां जे रतिकरपर्वत बे, तेथ ॥ ९७ ॥ पूर्वदिशामां वसुदेवीनी रत्ना नामनी राजधानी वे, तथा दक्षिण दिशामां वसुगुप्तादेवीनी स्त्नोचया नामनी नगरी बे. ॥ ९० || पश्चिममां वसुमित्रादे वीनी सर्वरत्ना नामनी नगरी बे, छपने उत्तरमां वसुंधरा