SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ . (५०४) रोऽन्ये रतिकरा । गिरयः सर्वरत्नजाः ॥ ४५ ॥ योजनानां सहस्राणि । ते दशायतविस्तृताः ॥ सहस्रमेकमुत्तुंगा । थाकृत्या मल्लरीनिजाः ॥ ४६॥ सार्धे द्वे योजनशते । ममाः परिवेषतः ॥ एकत्रिंशत्सहस्राणि । तयोविंशाच षट्शती ॥ ४ ॥ तेन्यो लदं योजनाना-मतिक्रम्य चतुर्दिशं ॥ जंबूद्वीपसमा राज-धान्यः प्रत्येकमीरिताः।। ॥ ॥ तत्र दक्षिणपूर्वस्यां । स्थितादतिकराचलात् ॥ प्राच्यां पद्मानामदेव्याः । प्रज्ञप्ता सुमनाःपुरी ॥ भए । शिवादेव्या दक्षिणस्यां । पुरी सौमनमानिधा ॥ अर्चि ॥ ४५ ॥ ते पर्वतो दश हजार जोजन लांबा पहोळा, ए. क हजार जोजन जंचा तथा कालरजेवा श्राकारवाय बे, ॥ ४६॥ वळी तेन अढीसो जोजनसुधी पृथ्वीमांखुचेला , तथा तेननो वेरावो एकत्रीस हजार उसो ते. वीस जोजननो बे. ॥ ४ ॥ ते पर्वतोथी एक लाख जो. जन नळंग्याबाद चारे दिशानमां दरेकमां जंबूद्दीपसरखी राजधानीन कहेली . ॥ ४ ॥ तेमां अमिखूणामां रहेला रतिकरपर्वतथी पूर्वदिशामां पद्मानामनी देवीनी सु. मनाःपुरीनामनी राजधानी कही . ॥ ४ए । दक्षिण दिशामां शिवादेवीनी सौमनसानामनी राजधानी , अ.
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy