________________
(90) ति वापिकाः ॥ ४ ॥ विजया वैजयंती च । जयंती चापराजिता ॥ वाप्यः प्राच्यादिषु दिछु । रमणीयांजनागिरेः ॥ ५० ॥ अयं नंदीश्वरस्तवनंदीश्वरकल्पाभिप्रायेण षोमशानामपि पुष्करिणीनां नामक्रमः, स्थानांगजीवाभिगमानिप्रायेण त्वेवं-नंदोत्तरा तथा नंदा । चानंदा नंदिव र्धना ॥ चतुर्दिशं पुष्करिण्यः । पौरस्त्यस्यांजनागिरेः ॥ ॥ ११ ॥ नद्रा विशाला कुमुदा । चतुर्थी पुंडरी किणी॥ चतुर्दिशं पुष्करिण्यो । दाक्षिणात्यांजनागिरेः ॥ ५५ ॥ नंदिषेणा तथा मेघा | गोस्तूपा च सुदर्शना ॥ चतुर्दिशं रमणीयांजनपर्वतथी पूर्वादिक चारे दिशानमा विजया, वैजयंती, जयंती अने अपराजिता नामनी चार वावडीने .॥ २०॥ ते शोळे वावडीननां नामोनो आ अनु. क्रम नंदीश्वरस्तवन तथा नंदीश्वरकल्पने अभिप्राये , स्थानांग तथा जीवाभिगमने अनिपाये तो नीचेमुजब
-पूर्वतरफना अंजनाचलनी चारे दिशानमां नंदोत्तरा, नंदा, आनंदा अने नंदीवर्धना नामनी वावमीन बे. ॥ ५१ । दक्षिणतरफना अंजनाचलनी चारे दिशामां भद्रा, विशाला, कुमुदा थने चोथी पुंडरीकिणी नामनी वावमीन . ॥ ५५ ॥ पश्चिम तरफना अंजनाचलनी