________________
( ४६७ ) सार्थिकाधिः ॥ १४ ॥ त्रिषष्ट्या कोटिजिर्युक्त - मेकं कोटिशतं किल || लदश्चतुरशीत्याज्य - मेतद्दनयविस्तृतिः || १५ || दीपस्यास्य बहुमध्ये | शोनंते दिक्चतुष्टये ॥ जात्यांजनरत्नमया श्रुत्वारोंजन पर्वताः ।। १६ ।। पूर्व-, स्यां देवमणो । नित्योद्योत स्वयंप्रजौ ॥ क्रमादपाकप्रतीच्यां चो—दीच्यां च रमणीयकः ॥ ११ ॥ वर्णशोनां वयामः । किमेतेषां स्फुरडुचां ॥ नाम्नैव ये स्वमौज्ज्वव्यं । प्रथयंति यथास्थितं || १८ || स्फुरद्रवल सब्रह्म
-
—
येलो बे ॥ १४ ॥ ते हीपनो चक्रवाल विस्तार एकसो त्रेसठ क्रोम चोर्यासी लाख जोजननो बे ॥ १५ ॥ या
पना प्रत्यंत मध्यागमां चारे दिशामां उमदां - जनरत्नोना बनेलां चार व्यंजनपर्वतो शोने बे ॥ १६ ॥ पूर्वदिशामां देवरमणनामनो, तथा दक्षिण ने पचिममां नुक्रमे नित्योद्योत ने स्वयंप्रभनामना, छा
उत्तरमा रमणीयकनामनो पर्वत ते ॥ १७ ॥ स्फुरायमान कांतिवाळा एवा ते पर्वतोना वर्णनी शोजानुं छा मो टंक वर्णन करीये? केमके तेन नामथीज पोतानी यथास्थित उज्ज्वलताने विस्तारे बे ॥ १८ ॥ स्फुरायमान थता सना शींगडांसरखा विस्तीर्ण तेज थी ते