________________
(४५०) -मस्य वारि सुधोपमं ॥ ६७ ॥ सदा सपरिवारान्यां । नासुराभ्यां महौजसा ॥ श्रीधरश्रीप्रभाभिख्य-देवता. न्यामहर्निशं ।। ६० ।। इंडोन्यां पुष्करख-दिभात्यस्यो. दकं यतः॥ पुष्करोदस्तत एष । भुवि ख्यातः पयोनिधिः ॥ ६॥ ॥ यस्य योजनलदाणि । द्वात्रिंशचक्रवालतः ॥ विस्तारः परिधिस्त्वस्य । नाव्यो व्यासानुसारतः ॥ ७० ॥ परतः पुष्करांभोधे-दीपोऽस्ति वारुणीवरः ॥ सद्दारुणीव , वाप्यादौ । जलमस्येत्यसौ तया ॥ ३१ ॥ देवौ हावत्र वनमई, हलकुं, मनोहर, प्रकटरीते स्फटिकरत्ननी कांतिजेबुं बने अमृतसमान . ॥ ६७ ॥ हमेशां परिवारवाल तथा महातेजस्वी दीपता एवा श्रीधर घने श्रीप्रन नामना बे देवोथी, ॥ ६ ॥ चंड तथा सूर्यथी जेम पुष्कर तेम था महासागरनुं जल शोची रहेधुं बे, घने तेथी ते महासागर पुष्करोदनामथी पृथ्वीपर प्रसिद्ध थयेलो. ॥ ए॥ तेनो चक्रवालरूपे विस्तार बत्रीस लाख जो. जननो , अने तेनो घेरावो ते विस्तारने अनुसारे नावी लेवो. ॥ ७० ॥ ते पुष्करमहासागरथी बागळ वारुणीवर नामे दीप बे, तेनी वावमीआदिकमां नत्तम मदिराजेवू जल होवाथी तेनुं ते नाम . ॥ ११ ॥ वळी