________________
(४३१) तिरिलोए पणधाणुसय । सासयपडिमा पणिवयामि ॥५॥ राजप्रश्नीयोपांगवृत्तौ सूर्याप्नविमाने तु-जिगुस्सेहपमाणमेत्ता संपलियंकनिसन्नान' अस्य व्याख्याने जि नोत्सेधप्रमाणमात्राः, जिनोत्सेध नत्कर्षतः पंचधनुःशता नि, जघन्यतः सप्त हस्ताः, श्द तु पंचधनुःशतानि संना. व्यते इत्युक्तमिति ज्ञेयं. वैमानिकविमानेषु । दीपे नंदीश्वरेऽपि च ॥ कुंडले रुचकहीपे । प्रासादा ये स्युरईतां॥ ॥६॥ योजनानां शतं दीर्घाः । पंचाशतं च विस्तृताः ।। मानी ते शाश्वती प्रतिमान पांचसो धनुषना प्रमाणवाळी बे, तेनने हुं प्रणाम करुं बु.॥५॥ रायपसेणी नपां. गनी टीकामां सूर्याभना विमानमां तो 'जिननी तुंचा जेटला प्रमाणवाळी पव्यंकासने बेठेली' (एवो पाठ) अने तेनी टीकामां जिननी चाश्ना प्रमाणजेवमी, तथा जिननी जंचाइ नत्कर्षथी पांचसो धनुषनी ने, अने जघन्यथी सात हायनी जे. अने यहीं तो पांचसो धनुष संनवे ने, एम कहां बे, एम जाणवु. वैमानिकदेवोना विमानोमां, नंदीश्वरद्दीपमां, कुंमल तथा रुचकद्वीपमां अ. रिहंतप्रजना जे प्रासादो बे, ॥ ६ ॥ तेन एकसो जोज न लांबा, पचास जोजन पहोला तथा बहोतेर जोजन