________________
(४२)
गर्नालये साष्टशतं । चतुर्विंशं शतं ततः ।। ६३ ।। नंदी. श्वरे दिपंचाश-कुंमले रुचकेऽपि च ॥ चत्वारि चत्वारि षष्टि-स्त्येिवं सर्वसंख्यया ॥ ६४ ॥ चतुर्दाराणि चैत्यानि
शेषाणि तु जगत्त्रये ॥ विहाराण्येव चैत्यानि । विज्ञेयान्यखिलान्यपि ॥ ६५ ॥ ज्योतिष्कभवनाधीश-व्यंत. रावस्थेषु च ॥ सन्ना भिस्सहैषु स्या-त्साशीतिप्रतिमाशतं ॥ ६६ ॥ तचैवं... नपपातानिषेकाख्ये । अलंकारसनापि च ॥ व्यवखाळां ते चैत्योनां दारोमा सोळ प्रतिमान होय , अ. ने गर्नागारमा एकसो पाठ होय , तेथी सर्व मळी एकसो चोवीस होय . ६३। नंदीश्वरमां बावन, तथा कुंड ल अने रुचकमां चार चार, एम सर्व मली साठ ६४. भने ते चार झारखाळां चैत्यो बे, बाकीनां त्रणे जगतमां सघलां चैत्यो त्रण दरवाळांज जाणवां. ॥ ६५ ॥ ज्योतिष्क, नवनपति अने व्यंतरोनां यावासोमां सनामां रहे. ली प्रतिमा सहित एकसो एंसी प्रतिमान होय . ॥ ॥६६॥ ते यावी रीते___ नपपातसभा, अनिषेकसना, अलंकारसना, व्यव. सायसन्ना, अने सुधर्मासना, एरीते पांच सभा शोभे