SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ . (३४) जनानां पंच शता-न्युचा राना मियः समाः ॥ साहस्राः वर्णजास्तुल्या । हरिस्सहादयस्त्रयः ॥ ४ ॥ एवं च गिस्कूिटानां । त्रिविधानां प्रमाणतः । सर्वसंख्या सप्तषष्ट्या । समन्विता चतुःशुती ॥ ४ ॥ द्वात्रिंशतिविजयेषु । जस्तैखताख्ययोः । चतुस्त्रिंशधि वृषभ-कूटास्तुल्याः परस्परं ॥ ४५ ॥ भद्रशालानिधवने । जंबूशाल्मलिवृदयोः ।। अष्टाष्टेत्यष्टपंचाशद् । ऋमिकूटा मिथः समाः ॥ ५० ॥ ए. तेषां वक्तुमुचिते १ पर्वतत्वेऽपि वस्तुतः ॥ कूटत्वव्यवहा. रोऽयं । पूर्वाचार्यानुरोधतः ॥ ११ ॥ महाहृदाश्च षट् पद्म चसो जोजन जंचा रत्नोना बनेला तथा परस्पर सरखा , घने हरिस्सहादिक त्रणे स्वर्णना बनेला सरखा अ. ने एकेकहजार जोजन नंचा ॥ ४ ॥ एवीरीते त्र. णप्रकारना प्रमाणवाळा पर्वतमा शिखरो सर्व मली चार सो सडसठ . ॥ ४ ॥ बत्रीस विजयोमां तथा भरत अने ऐवतक्षेत्रमा परस्पर सरखा चोंत्रीस वृषनकूटो . ॥ए। वळी भद्रशाल नाम ना वनमां तथा जंबू अने शाल्मलीवृदपर पाठ पाठ शिखरो ने, एम सर्व मली प. रस्पर सरखा अठावन ऋमिकूटो . ॥ ५० ॥ तत्वयी तो तेनन पण पर्वतपाणुं कहेवू नचित , परंतु पूर्वाचार्यना
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy