________________
(४१०) शनवेदिह ॥ ११ ॥ पूणां दशानामष्टाष्ट । यानि दिव विदिक्षु च ॥ कूठानि तान्यशीतिः स्यु-नुक्षेत्रे सर्वसंख्य या ॥ ११॥ शतं वृषभकूटानां । सप्तत्याधिकमाहितं ।। भवंत्येवं जूमिकूटा । नवत्याढ्यं शतयं ॥ १३ ॥ महावृ दा दश तत्र । पंच शाल्मलिसंकोः ॥ शेषा जंबूर्धात की च । पद्मश्वांत्यौ महापरौ ॥ १४ ॥ महाहदास्त्रिंशदिह । पंचाशच कुरुहृदाः ॥ भवंत्यशीतिरित्येव । हृदानां सर्व संख्यया ॥ १५ ॥ नरतादिक्षेत्रमहा-नदीकुंडानि सप्ततिः ॥ विदेहविजयस्थानि । तानि विशं शतत्रयं ॥ १६ ॥ पाठ पाठ शिखरो , तेन सर्व मळीने या मनुष्यक्षे. त्रमा एंशी थाय . ॥ १५ ॥ वळी एकसो सीतेर वृषन्न कूटो में, एवीरीते सर्व मळीने बसो नेवु ऋमिकूटो वे. ॥ ॥१३॥ महावृदो दश , ते मांथी पांच शाल्मली ना. मना अने बाकीना जंबू. धातकी, पद्म, महाधातकी अ ने महापद्म नामनां . ॥ १४ ॥ वळी अहीं बीस महा हृदो थने पचास कुरुहृदो ने, एवीरीते सर्व मळीने एंसी हृदो बे. ॥ १५ ॥ नरतादिकक्षेत्रोमानी महानदीनना सीतेर कुंडो ने, अने विदेह तथा विजयोमा रहेला त्र
सो वीस कुंमो बे, ॥ १६ ॥ धने साठ अंतर्नदीनना