SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ (४०७) तादिषु ॥ अंतीपेषु षट्पंचा-शत्येव संनवेन्नृणां ॥ ॥ ए७ ॥ बाहुल्याऊन्म मृत्युश्च । वार्षिधरादिषु ॥ शेषेषु तु नृणां जन्म । प्रायेण नोपपद्यते ॥ एव । मृत्यस्तु संहरणतो । विद्यालब्धिवलेन वा ॥ गतानां तत्र तत्रायुः-दयात्संनवति कचित ॥ ॥ ॥ अथैतस्मिन्नरक्षेत्रे । वर्षक्षेत्रादिसंग्रहः ।। क्रियते सुखबोधाय । तदर्थो ऽयं झुपक्रमः ॥ २०० ॥ अध्यौ हाविह दीपौ । वेव च पयोनिधी । भरतान्यैरवतानि । विदेहाः पंच पंच च ॥१॥ एवं पंचदश कर्म-मयोऽत्र प्रकीर्तिताः ॥ देक्षेत्रमा नरतयादिक पस्तालीस क्षेत्रोमां तथा उपन अं. तीपोमांज ॥ ए७ ॥ प्रायें करीने माणसोनां जन्ममरण थाय बे, बने बाकीनां समुऽ तथा वर्षधरादिकोमा प्रायें करीने मनुष्योनो जन्म थतो नथी. ॥ ७ ॥ अने मृ. 'त्यु तो कोक वखते त्यां संहरणथी अथवा विद्यानी ल. ब्धिना बलवडे त्यां गयेलाउनुं आयुना दयथी संनवे ने. ॥ एवं ॥ हवे या मनुष्यक्षेत्रनी अंदर वर्षक्षेत्रादिकनो संग्रह सुखे बोध थवामाटे करे , केमके तेमाटेज या सघळो प्रयास . ॥ २०० ॥ यहीं अढी दीप, घने बेज समुद्रो , नरत, ऐवत अने विदेह पांच पां
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy