SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ (३ण्ण) हो । वक्षस्कारादिविस्तृतिः ॥ ३६ ॥ प्रत्येकमंतनद्यश्च । शतानि पंच विस्तृताः॥ स्वरूपं सर्वमतान्य-छातकीखं. भवद्भवेत् ॥ ३७ ॥ अष्टानां वनमुखानां । विस्तृतिः स्या वघीयसी ॥ एकोनविंशतिनवा-श्चत्वारो योजनांशकाः ॥ ३० ॥ एकादश सहस्राणि । योजनानां शतानि षद ॥ साष्टाशीतीनि चैतेषां । विस्तृतिः स्याद्रीयसी ॥ ३५॥ उपवर्षधरं गुर्वी । लध्वी व सरिदंतिके ॥ तेषां चतुर्ण कालोद-बहिर्भागस्पृशां नवेत् ॥ ४० ॥ चतुर्णा तु नरनगा–सन्नानां विस्तृनिर्गुरुः ॥ शीताशीतोदांतिकेऽन्या अने वक्षस्कारपर्वतनो विस्तार बे हजार जोजननो बे. ॥ ३६ ॥ अहींनी दरेक अंतर्नदीन पांचसो जोजनना विस्तारवाळी ने, घने बाकीनु सघर्धा स्वरूप धातकीखंड नीपेठे . ॥ ३७ ॥ पाठे वनमुखोनो जघन्य विस्तार चार जंगणीश जोजननो . ॥ ३० ॥ अने तेननो नत्कृष्टो विस्तार अग्यार हजार उसो अठासी जोजननो .॥ ३५॥ कालोदधिसमुद्रना बहारना भागने स्पर्श करनारा एवा तेमाना चार वनमुखोनो जघन्य विस्तार नदीनपासे, तथा नत्कृष्टो विस्तार वर्षधरपर्वतोपासे .॥ ॥४०॥ अने मानुषोत्तरपासे रहेला तेमाना बाकीना
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy