SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ (३५२) सरिहदवन्नील-वन्नामा पर्वतस्ततः ॥ २६ ॥ प्रवर्तते विदेहांतः । शीतैतनगसंनवा ॥ नारीकांता रम्यकांतः। प्रसर्पत्येतदुद्गता ॥२७॥ एषु क्षेत्रेषु पूर्वार्धा-नद्यो याः पूर्वसंमुखाः ॥ ता मानुषोत्तरं यांति । कालोदं पश्चिमामु. खाः ॥॥ पश्चिमार्धात्तु कालोदं । प्रयांति पूर्वसंमुखाः ॥ पश्चिमानिमुखास्तास्तु । प्रयांति मानुषोत्तरं ॥ २५ ॥ मध्ये क्षेत्रं विदेहाख्यं । नीलवनिषधागयोः ॥ एकैकं मे. रुणोपेतं । नाति पूर्वापरार्धयोः ॥ ३० ॥ अष्टाचत्वारिंशसरिहदवाळो नीलवान नामे पर्वत बे. ॥ २६ ॥ ते पर्व. तमांथी निकळेली शीतानदी विदेहमां जायचे, अने नारीकांता नदी रम्यकक्षेत्रमा जाय ॥२७॥ या क्षे. त्रोमा पूर्वार्धमानी जे नदीन पूर्वसन्मुख वहे , तेन मानुषोत्तरतरफ जाय , धने जे पश्चिमतरफ वहे , ते कालोदधिसमुडमां जाय . ॥ २० ॥ धने पश्चिमाधमानी पूर्वसन्मुख वहेती नदीन कालोदधिसमुऽमां जाय बे, धने पश्चिमतरफ बहेनारी नदीन मानुषोत्तरपर्वततरफ जाय . ॥ २५ ॥ नीलवान अने निषधाचल पर्वतनी बच्चे विदेहक्षेत्र ने, तथा ते पूर्वार्ध बने पश्चिमार्धमां मेरुसहित एकेकुं शोभे . ॥ ३० ॥ ते क्षेत्रना मुखभाग
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy