________________
( ३(५०) स्तीर्णा । दे शते हृदनिर्गमे ॥ चत्वार्थमा योजनानि । प्रांते दशगुणास्ततः ॥ १६ ॥ विस्तीर्थान्यायतान्यासां । कुंमानि च चतसृणां ॥ सविंशानि योजनानां । शतान्येकोनविंशतिं ॥ ११ ॥ एतत्कुंडांतर्गताश्च । दीपाः प्रोक्ता महर्षिभिः ।। षट्पंचाशे योजनानां । दे शते विस्तृतायताः || १८ || सर्वे कुंमगता दीपाः । क्रोशद्वयोन्त्रिता ছ ति ॥ तैर्जवृद्दीपस्तुल्या | जन्नूयेण नगा इव ॥ ११५ ॥ यथेदमधे व्याख्यातं । याम्यं पूर्वापरार्धयोः ॥ तथा ज्ञेयमुदीच्या - मपि मानस्वरूपतः || २० || किंतूदीच्येषु. जन डंडी बे, छाने बेडाना जागमां तेथी दशगणी वे. ॥ १६ ॥ ते चारे नदीनना कुंको जंगणीससो वीस जोजन लांबा पदोन वे. ॥ १७ ॥ ए कुंडोनी अंदर रहेला दीपो बसो उपन जोजन खांबा पोळा महर्पित ए कहेला बे ॥ १८ ॥ कुंडोमा रहेला सघळा द्वीपो वे कोश उंचावे, केमके पर्वतोनीपेठे जंबूदीपमाना ते दीपोजेटली तेजनी ऊंचाई वे. ॥ १०७ ॥ एवीरीते जेम दक्षिण तरफना पूर्वार्ध तथा पश्चिमार्धनुं स्वरूप कहां, तेवीज रीतनुं उत्तरार्धनुं प्रमाण तथा स्वरूप पण जाणी लेवुं ॥ ॥ २० ॥ परंतु उत्तरतरफना इषुकारपर्वतथी व्यागळ बन्ने