________________
(३२) तन्निरूपणं । षत्रिंशशतसंख्यासु । सर्वमप्यविशेषितं । ॥ ७ ॥ रोहितांशा योजनानि । पंचाशद् हृदनिर्गमे ॥ विस्तीणैकयोजनं चो–दिछोदीच्यां नगोपरि ॥ 90 || एकादश योजनानां । शतान् पंचसमन्वितान् ॥ अंशान हाविंशतिं गत्वा । कुंमं प्राप्याथ पूर्ववत ॥ ॥ क्षेत्रं हैमवतं वेधा । स्वप्रवाहेण कुर्वती । कालोदं याति पूर्वाधै । परार्धे मानुषोत्तरं ॥ ७० ॥ अस्याः कुंमं योजनानामशीत्याच्या चतुःशती ॥ विष्कंजायामतो मूल-प्रवाह वच्च जिबिका ।। ७१ ॥ अस्याः कुंमांतर्गतश्च । द्वीपोज. र्णन नत्रीससो नदीनमां कई पण फेरफारविना जाणी लेवं. ॥ 9 ॥ हवे रोहितांशा नदी हृदमांथी निकलती वखते पचास जोजन पहोळी, तथा एक जोजन मी, घने ते उत्तरतरफ पवेतपर ॥ ७० ॥ अग्यारसो पांच जोजन अने बावीस अंशोसुधी वहीने, तथा पूर्वनी पेठे कुंडमां पडीने ॥ १७ ॥ पोताना प्रवाहथी हैमवतक्षेत्रना बे विजाग करतीथकी पूर्वार्धमानी कालोदधिमां तथा प. श्चिमार्धमानी मानुषोत्तरप्रते जाय . ॥ ७० ॥ ते नदी नो कुंड लंबाश पहोळाश्मां चारसो एंशी जोजननो , यने तेनी जिहा मूलना प्रवाहजेवी ने ॥ १॥ तेणी.