SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ (३७४) धानि जिननायकैः ॥ मानुषोत्तरशैलस्य । बाह्यस्य परिधे. मितौ ॥ ४० ॥ हिचुत्वारिंशता लदौ-रेककोटिसमन्विता॥ त्रिंशत्सहस्राश्चैकोन-पंचाशा दिशती तथा॥४१॥ मानुषोत्तरशैलस्यै–तावान् परिधिरांतरः ॥ एष एवान्यं. तरस्य । पुष्करार्धस्य चांतिमः ॥ ४ ॥ नृक्षेत्रस्यापि परिधि-रेष एवावसानिकः ॥ अथास्य पुष्कराधस्य । मध्यमः परिधिस्त्वयं ॥ ४३॥ एका कोटी योजनानां । लदाः सप्तदशोपरि ॥ सप्तविंशत्येन्वितानि । चत्वार्येव श. तानि च ॥ ॥ कालोदस्यांत्यपरिधियः पूर्वमिह द. मानुषोत्तरपर्वतना बहारना घेरावानुं प्रमाण जिनेश्वरोए ते जणाव्यामुजब जोजनजेटबु कां. ॥ ४०॥ एक क्रोम बेतालीस लाख वीस हजार बसो जंगणपचास जोजन ॥ १ ॥ जेटलो ते मानुषोत्तरपर्वतनो अंदरनो घेरावो , थने तेटलोज घेरावो यन्यंतरपुष्कराधना . मानो . ॥ ४२ ॥ वळी मनुष्यक्षेत्रनो पण तेज बेल्लो घेरावो ने. हवे ते पुष्कराधनो मध्यभागनो घेरावो नी. चेमुजब . ॥ ४३ ॥ एक क्रोड सतर लाख चारसो स. तावीस जोजननो ते बे. ॥ ४४ ॥ कालोदधिसमुद्रनो पूर्व जे डानो घेरावो देखाड्यो , तेज पुष्कराधनो
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy