________________
( ३० ) त्र वर्षधर - पर्वताः षट् प्रकीर्त्तिताः || विदेहेन्यो दक्षिणास्या - मुदीच्यां च त्र्यं वयं || २० || हिमवखिरी चैका - दशकटौ मिथः समौ ॥ रुक्मिमहाहिमवता - वष्टकुष्टौ तथैव च ॥ २८५ ॥ नीलवन्निषधौ तुल्यौ । नवकूटौ परस्प रं || मेरुर्निरूपमः सोऽपि । नवकूटोपशोभितः ॥ ३० ॥ नरतैवत क्षेत्र - द्वात्रिंशविजयोद्भवाः । वैताढ्याः स्युश्चतुस्त्रिंश - प्रत्येकमेकभावतः || ३१ ॥ सर्वेऽप्येते वर्णा | नवकूटोपशोभिताः ॥ दशोत्तरशतऊंगा - जियोग्यालि
बयास
ए
वर्षपर्वतो कहेला, ने तेन महाविदेदथी दक्षिणे पने उत्तरे वण त्रण वे ॥ २८ ॥ हिमवान ने शि खरी बन्ने पर्वतो यार शिखरोवाळा याने परस्पर सरखा, ने एवीजरी रुक्मि तथा महाहिमवंत पर्वतो पाठ शिखरोवाळा वे. ॥ २०७ ॥ नव शिखरोवाळ नीलवान ने निषधपर्वतो परस्पर सरखाने, तथा को इन पण उपमाविनानो मेरुपर्वत नव शिखरोथी शो. भितो बे ॥ ३० ॥ भरत तथा ऐखतक्षेत्र ने बत्रीस विजयोमां दरेकमां एकेक दोवाथी सर्व मली चोंलोस वैताढ्यपर्वतो वे ।। ३१ ।। ते सर्वे वैताढ्यो रुपाना वर्णवा ळा नव शिखरोथी शोजिता तथा एकसोदश नगरोवा
.