________________
(३६१) संति कालोदधौ धातकीखंमतो-त्रांतरीपा अमुष्यामृ. तोष्णत्विषां ॥ ७३ ॥ पुष्करहीपतोऽप्येवमत्रांबुधौ । ताव. ता प्राप्रतीच्योः सुधोष्णविषां । नेत्रवे दैर्मिता ४२ ने. बवे दैर्मिता ४२ । एतदब्धिस्पृशामंतरीपाः स्थिताः ।। अंतरीपा श्रमी गौतमदीपव-जावनीयाः स्वरूपप्रमाणादिभिः ॥ वेदिकाकालनालंकृताः सर्वतः । क्रोशयुग्मोन्त्रिता वारिधर्वारितः ॥ ५ ॥ अयांगोधावस्मिनमृतरुचयस्तिग्मकिरणा । द्विचत्वारिंशत्स्युग्रहगृहसहस्रत्रयमथ ॥ शतैः षनियुक्तं षधिकनवत्या समधिकैः । सहस्रं षट्स. सत्यधिकशतयुक् चात्र भगणः ।। ७६ ॥ पंचाशदूना नि: चंद्रसूर्योना बार बार अंतरीपो . ॥७३॥ वळी एवीरीते था समुद्रमा पुष्करद्दीपथी तेटलेज थारे पूर्व अने प. श्चिमदिशामां था समुष्माना चंद्रसूर्योना बेतालीस बे. तालीस अंतरीपो . ॥ ४ ॥ ते अंतरीपोने स्वरूप त. था प्रमाणादिकथी गौतमद्दीपनीपेठे जाणवा, वळी ते. में सर्वबाजुएथी वेदिका तथा वनोथी शोनिता , तया समुद्रना जलथी बे कोश वा. ॥ ५ ॥ वळी या समुद्रमां बेतालीस चंडो तथा सूर्यो ने, घने एक हजार सो छन्नु ग्रहो , तथा एक हजार एकसो छहोतेर न