________________
( ३५३) चैवं । सर्वा ग्रेणात्र नभृतां ॥ चत्वारिंशा पंचशती । चत्वारश्च महामाः ॥ ५५ ॥ चतुर्दशात्र वर्षाणि । चतस्रः कुरखोऽपि च ॥ षट् कर्ममयोऽकर्म-मयो द्वादश स्मृ ताः ॥ ५३ ॥ दीर्घ वैताढयेषु कूटाः । प्राग्वन्नवनवोदिताः ॥ सक्रोशषम्योजनोचा। हादशा षट्शतीति ते ॥१४॥ रुक्मिमहाहिमवंतः । कूटैरष्टभिरष्टनिः । सप्तनिश्च सौमनसौ । तथा च गंधमादनौ ॥ ५५ ॥ मेर्वोर्चे नंदनवने । निषधौ नोलवद्गिरी ॥ विद्युत्पन्नौ माव्यवंतौ । नवकूटाः बे षुकार पर्वतो, एम सर्व मत्रीने था दीपमां पांचसो चालीस पर्वतो , धने चार महावृदो . ॥ ५ ॥ वकी यहीं चौद क्षेत्रो, चार कुरु, छ कर्म मिन. अने बार अकर्म ऋमिन कहेली . ॥ २३ ॥ ते लांबा वैताब्योपर पूर्वनी पेठे नव नव शिखरो कहेलां , ते शिखरो जोजन अने एक कोश चां , अने सर्व मलीने ते छसोने बार जे. ॥ १४ ॥ रुक्मी अने महाहिमवंतपर्वत पाठ पाठ शिखरोवडे, अने बन्ने सौमनसो तथा बन्ने गंधमादनो सात सात शिखरोवडे शोनिता . ॥१५॥ मेरुनी मेखलापर रहेलां बे नंदनवनो, बे निषधपर्वतो, बे नीलवानपर्वतो, बे विद्युत्प्रभपर्वतो, अने बे माव्यवा