________________
(३५०) मितेन । शोनिता जिनसद्मना ॥ ३५ ॥ एवं यदन्यद प्यत्र । कूटचैत्यादि नोदितं ॥ जंबूद्दीपमेरुवत्त-वक्तव्यं सुधिया धिया ॥ ४०॥ एवं यथास्य हीपस्य । पूर्वार्धमिह वर्णितं ॥ पश्चिमार्धमपि तथा । विज्ञेयमविशेषितं ॥ ॥ १ ॥ गजदंतप्रमाणादौ । विशेषो यस्तु कश्चन ।। स तु यत्तत्प्रकरणे । नामग्राहं निरूपितः ॥ ४२ ॥ किंचविजये पुष्कलावत्यां । वप्राख्ये विजये तथा ॥ वसे च नलिनावत्यां । विहरंत्यधुना जिनाः ॥ ४३ ॥ प्राचीनेऽर्धे मरकतरत्ननी चूलिका ने, अने ते चूलिका विविधप्रकारनां रत्नोथी बनेलां जिनमंदिरखडे शोभिती थयेली . ॥ ३५ ॥ एवीरीते बीजं पण जे कई वहीं शिखर तथा चैत्यादिक नथी कडं, ते विद्वाने जंबूद्दीपमाना मेरुनी पेठे बुधिपूर्वक जाणी लेवु. ॥ ४०॥ एवीरीते जेम अही था दीपना पूर्वार्धनुं वर्णन कयु. तेम पश्चिमार्धनुं वर्णन पण फेरफारविना जाणी लेवं. ॥४१॥ श्रने गजदंतना प्रमाणादिकमां जे कई विशेष , ते तो ते प्रकरणमां नामपूर्वक निरूपण करेलो . ॥४२॥ वळीपुष्कलावती तथा वप्र नामना विजयमां, तेमज वत्स अने नलिनावती विजयमा हालमां जिनेश्वरो विचरे . ॥