SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ (३४२) गिरी चित्रविचित्राख्यौ । वाच्यौ च यमकास्पदे ॥ ३ ॥ पूर्वापरार्धयोर्दैव-कुरुषु स्तो यथास्पदं । प्राग्वबाल्मलिनौ वेणु-देवाभिधसुराश्रयौ ॥ ४ ॥ तथोक्तं स्थानांगद्वितीयस्थानकवृत्तौ- दो देवकुरुमहादुमत्ति ' द्वौ कूट शाल्मलिदा वित्यर्थः, दौतहासिदेवौ वेणुदेवावित्यर्थः. शेषं तु हृदनामादि । यदत्र नोपदर्शितं ।। तथंबूदीपवद् ज्ञेयं । विशेषो ह्यत्र दृश्यते ॥ ५ ॥ मध्येऽत्र मेरुश्चतुरशीति तुंगः सहस्रकान् ।। योजनानां सहस्रं चा-वगाढो परंतु तेमां नीलवानपर्वतने ठेकाणे निषधाचल जाणवो, अने यमकादिने बदले चित्र अने विचित्र नामना पर्व तो जाणवा. ॥ ३ ॥ देवकुरुमां पूर्वार्ध तथा पश्चिमाधमां पूर्वनीपेठे वेणुदेव नामना देवधी पाश्रित थयेला बे शाल्मलीवृदो जाणवां. ॥ ४ ॥ तेमाटे स्थानांगना बीजा स्थानकनी टीकामां कडं ने के–' देवकुरुमां बे महादो' एटले बे कूटशाल्मलीवृदो बे, एवो अर्थ जाणवो, अने तेमां रहेनारा बे वेणुदेवो , एवो अर्थ जाणवो. बाकी हृदनां नामश्रादिक जे अहीं देखाडेल नथी, ते सघळु जंबूद्वीपनीपेठे जाणवं. अने जे तफावत ने ते दे. खाडे . ॥ ५॥ वहीं मध्यमा रहेलो मेरुपर्वत चोर्या
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy