SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ (३३०) ब्वेषु वैताब्या । नदीकुंमर्षभाद्रयः । षदखंडा राजधान्यश्च । तन्नामानस्तथा स्थिताः ॥ ५१ ।। तथैव चत्वारोऽयंशाः । पर्यते वनराजिताः॥ केवलं परिमाणानां । विशेषः सोनिधीयते ।। ५२॥ वदस्कारवनमुखां-तर्नदीमेरुकाननैः ॥ विष्कंमतः संकलितैः । स्यादाशिर्विजयान विना ॥ ॥ ५३॥ वदाव्यं षट्चत्वारिंशत्सहस्राः शतत्रयं ॥ षट्चत्वारिंशतोपेतं । योजनानामनेन च ॥ ५५ ॥ चतु. लदात्मके दीप-विष्कंभे राशिनोनिते ॥ हृते षोमशनिर्मानं । लन्यं विजयविस्तृतेः ॥ ५५ ॥ योजनानां सताढ्यो, नदीन. कुंडो. ऋषजाचलो.. लखमो बने राज धानी तेज नामनी तेज रीते रहेली .॥५१॥ वळी ते चारे भागो मापर वनथी शोभिता , केवल तेना प्रमाणमां फेरफार , ते कहे . ॥ ५॥ वि. जयोशिवायना वदस्कार, वनमुख, अंतर्नदी तथा मेरुवन, ए सर्वनो विस्तार एकठो कस्वाथी नीचेमुजब रकम थाय ने. ॥ २३ ॥ बे लाख तालीस हजार त्रणसो - तालीस जोजन थाय , ते रकम ॥ ५५ ॥ चार लाख जोजनजेटता हीपना विस्तारमाथी बाद करते उते. अ- : ने बाकी रहेली रकमने शोळे भांगते ते नीचेप्रमाणे
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy