SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ( ३२५ ) ॥ लदाध्यं सप्तशती । त्रिषष्ट्यान्यधिकां तथा ॥ १३ ॥ अष्टचत्वारिंशमंश-शतं पर्यंत विस्तृतं ॥ शेषास्य जंबूही पस्थ हरिवर्षमा स्थितिः ॥ १४ ॥ क्षेत्रस्यास्य च पर्यते । निषधो नाम जुधरः ॥ त्रयस्त्रिंशत्सहस्राणि । योजनानां शतानि षट् ॥ १५ ॥ स्यादिस्तीर्णः स चतुरशीतीन्यंशाश्च षोमा । तिगिबिनामा र्वर्ति । महाहृदोऽस्य चोपरि ॥ १६ ॥ सहस्राणि योजनाना-मष्टावायामतः स च ॥ विष्कंभतस्तु चत्वारि । सहस्राणि जवेद सौ ॥ १७ ॥ दक्षिणस्यामुदीच्यां च । हृदादस्मानिरीय तु विस्तार बे लाख छन्नु हजार सातसो त्रेसठ जोजन । ॥ १३ ॥ बने एकसो बडतालीस अंशोनो बे, बाकीनी तेनी सघली स्थिति जंबूद्दीपमाना हविर्षक्षेत्रजेवी जा. णवी. ॥ १४ ॥ था क्षेत्रने बडे निषवनामे पर्वत , अ. ने ते तेत्रीस हजार सो ॥ ११ ॥ चोर्यासी जोजन तथा शोळ अंशना विस्तारवाळो , अने तेना पछी ति. गिनि नामनो एक महाहृद . ॥ १६ ॥ ते हृदनी लं. बार पाठ हजार जोजननी ने, बने तेनी पहोळाश्चार हजार जोजननी . ॥ १७ ॥ ते हृदमांथी दक्षिणे घने उत्तरे हरिसलिला अने शीतोदा नदी निकळीने पर्वत
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy