________________
( ३२० )
वान् योजनानि सः ॥ एकविंशानि चतुर - शीतिशतान्यथांशकान् ॥ ३ ॥ पूर्वोक्तमानांश्चतुरो । विस्तीर्णस्तस्य चोपरि || पद्मः परिष्कृतो भाति । महापद्माभिधो हृदः ॥ ॥ ४ ॥ योजनानां सहस्राणि । चत्वार्येवायमायतः ॥ वि. कंजतो योजनानां । सहस्रद्दितयं जवेत् ॥ ५ ॥ दक्षि स्यामुदीच्यां च । नद्यौ द्वे निर्गते ततः ॥ रोहिता दरिकांता च । पर्वतोपर्युने व्यपि ॥ ६ ॥ योजनानां शतान द्वात्रिं - शतं गत्वा दशोत्तरान् ॥ चतुश्चत्वारिंशतं च | नागान् जिह्विक्या गिरेः ॥ ७ ॥ पततः स्वस्वकुंडेऽथ कालोदं याति रोहिता ॥ द्विधा कृत्वा हैमवतं । वैताकवीस जोजन ॥ ३ ॥ तथा पूर्वे कहेला मानवाळा चार शोना विस्तारवालो ने, तथा तेपर पद्मोथी घेरायेखो महापद्म नामनो हृद शोभे बे. ॥ ४ ॥ ते हृद चार द जार जोजन लांबो तथा बे हजार जोजन पहोळो वे. ॥ ॥ ५ ॥ तेमांथी दक्षिण पने उत्तरतरफ रोदिता ने हरिकांता नामनी ने नदी निकलेली बे, तथा ते बन्ने नदीन पर्वतपर || ६ || बत्रीससों दश जोजन अने च मालीस भागोसुधी जश्ने, पर्वतपस्थी जिह्नाने व्याकारे ॥ ७ ॥ पोतपोताना कुंडमां पडे बे, तेमांथी रोहिता है