________________
(३०६) थात कालोदासन्ना-पर्यंतपरिधेरपि ॥ नगरुक्षेत्रहीनाद् । द्वादशदिशताहृतात् ॥ ४ ॥ मुखविस्तृतिवद्भाग -यथास्थमुपकल्पितैः ॥ चतुर्दशानां क्षेत्राणां । लन्या पर्यंतविस्तृतिः ॥ ४५ ॥ एवं च वक्ष्यमाणायां । क्षेत्रविधिधविस्तृतौ ॥ मानत्संमोह इत्येष । आम्नायः प्राक्प्रपंचितः ॥ ४६॥ किंच-कृत्वादिरुहं क्षेत्रं त-सहस्रद्वितयोनितं ॥ कर्तव्याश्चतुरशीति-स्तस्याप्यंशा दिशानया ॥७॥ एकैकोशो हिमवतो-स्तथा शिखरिणोरपि ॥ अंशाश्वत्वारश्च महा-हिमवतोश्च रुक्मिणोः ॥ ४ ॥ षोमशां. द्रपासेना रेल्ला घेरावामांयी पर्वतोए रोकेलां क्षेत्रने बाद करवाथी, घने बसोबारे जांगवाथी॥ ४ ॥ मुखविस्ता. खाळा यथास्थितरीते कल्पेला भागोवडे ते चौदे क्षेत्रोनो मानो विस्तार मळी श्रावे . ॥ ४५ ॥ एवीरी. ते वर्णवाता एवा ते क्षेत्रोना विविधप्रकारना विस्तारमा भ्रमणा न थवामाटे पहेलां था थाम्नाय वर्णवी बताव्यो बे.॥ ४६॥ वळी-पर्वतोए रुंधेला ते क्षेत्रमाथी बेहजार बाद करीने, तेना पण नीचे जणाव्या मुजब चो. र्यासी भागो करवा. ॥ 8 ॥ एकेको बे हिमवंतोनो, तथा बे शिखरीननो, अने चार चार बे महाहिमवंत त.