SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ (३०४) लब्धानि योजनसह-स्राणि षदा षट् शतानि च ॥च. तुर्दशाब्यानि नागा-चैकोनत्रिंशकं शतं ॥ ३४ ॥ हादशाब्यशतद्वंद-कुष्मैकयोजनोद्भवाः ॥ तत्रेयत्पृथवस्तें शा। दिशती दादशाजवन् ॥३५॥ अय चैतादृशैरंशयथास्थमुपकटिपतैः ॥ चतुर्दशानां क्षेत्राणां । लन्यते मु. खविस्तृतिः ॥ ३६॥ नागकल्पना चैवं । एकैकोशो नरतयो श्-स्तथैरवतयोरपि २॥ च वारो हैमवतयो -हैरण्यवतयोरपि ॥ ३७ ॥ हरिवर्षाख्ययो. रेवं १६ । तथा रम्यकयोरपि १६ ॥ पूर्वापरार्ध गतयोरंशाः षोडश षोमश ॥ ३० ॥ चतुःषष्टिश्चतुःषष्टि-विदेने एकसो नगणत्रीस भागो श्राव्या, ॥ ३४ ॥ के जे जागो एक जोजनना बसोबारमा नागजेवा , केमके त्यां ते बसोबार अंशो एटला पहोळा . ॥ ३५ ॥ हवे यथास्थितपणे कटपेला तेवा अंशोवडे चौदे क्षेत्रोना मुखनो विस्तार मळी शके . ॥ ३६ ॥ हवे ते भागक ल्पना नीचेमुजब बे एकेको अंश बन्ने नरत तथा बन्ने ऐवतोनो, चार चार बे हैमवत तथा बे हैरण्यवतोना, ॥ ३७॥ तथा एवीरीते पूर्वार्ध बने पश्चिमाधमां रहेला बे हविर्ष तथा
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy