________________
(३०१ ) एयवत-मैराक्तं ततस्ततः ।। औत्तराह क्षुकार । एषा पू. वर्धिसंस्थितिः ॥ १७ ॥ पश्चिमायामपि तस्मा-दाक्षिणा त्येषुकारतः। प्रथमं भरतक्षेत्रं । ततो हैमवताभिधं ॥२०॥ एवं यावदौतराह । इषुकारधराधरः ।। पूर्वार्धवक्षेत्ररीतिरेवं पश्चिमतोऽपि हि ॥ २१॥ योरप्यर्धयोरेषां । क्षेत्रा. णां सीमकारिणः ॥ षट् षट् वर्षधराः प्राग्वत । सर्वेऽपि द्वादशोदिताः ॥ ॥ जंबूदीपवर्षवरा-दिन्यो दिगुणविस्तृताः ॥ तुंगत्वेन तु तैस्तुल्याः । सवै वर्षधराज्यः ॥ ने तेपनी रम्यक नामनुं क्षेत्र ने, ॥ १७ ॥ पनी हैरण्यवत अने पछी ऐरावत क्षेत्र ने. अने पनी नत्तरतरफना
शुकारमां नीचेमुजब पूर्वार्धनी स्थिति . ॥ १५ ॥ ते दक्षिणतरफना इषुकारथी पश्चिमदिशामां पहेलु जस्तक्षेत्र अने पनी हैमवतक्षेत्र . ॥ २०॥ एवी रीते ज्यांसुधी उत्तरतरफनो षुकार पर्वत ने त्यांसुधी पूर्वार्धनीपेठे प. श्चिमे पण क्षेत्रोनी व्यवस्था ने. ॥ २१ ॥ ते बन्ने अर्ध नागोमां रहेला क्षेत्रोनी सीमा करनारा पूर्वनीपेठेउन वर्षधर पर्वतो , घने तेन सर्व मळीने बार वर्षधर पर्व तो कहेला . ॥ २२ ॥ ते सघळा वर्षधर पर्वतो जंबूढीपना वर्षधरपर्वतोथी बेवडा विस्तारवाळा , तथा जंचा