________________
(श ) णां । मानं सर्वत्र लन्यते ॥ ७० ॥ एकशशिपरिवारश्वायं-अष्टाशीतिग्रहा ऋदा-एयष्टाविंशतिरेव च ॥ शराश्वांकरसर ना ६६०७१-स्ताराणां कोटिकोटयः ॥ १५ ॥ लवणाब्धौ च कालोदे । स्वयं रमणेऽपि च ।। जयस्यो मत्स्यमकर-कूर्माद्या मत्स्यजातयः ॥ ७० ॥ तत्रास्मिलवणांगोधा-वुत्सेधांगुलमानतः ॥ योजनानां पंचशतान्युत्कृष्टं मत्स्य धनं ।। ७१ ॥ शतानि सप्त कालोदे । सहस्रमंतिमबुधौ ।। गुर्वगमानं मत्स्याना-मल्पमत्स्याः परेऽब्धयः ॥ ७२ ॥ स्युर्योनिप्रगवा जाति-प्रधानाः कु. ॥ ७० ॥ वळी एक चंद्रनो परिवार नीचेमुजब -श्र. ठ्यासी ग्रहो, अगवीस नदात्रो अने गसठ हजार नवसो पंचोतेर कोटाकोटी ( ६६०१५) तारान . || लवणसमुङ, कालोदधिसमुद्र, अने स्वयं नरमणसमुद्रमां घणां मत्स्य, मगर तथा काचवायादिकनी मत्स्यनी जा. तिन ॥ ७० ॥ तेमां या लवणसमुद्रमां नत्सेधांगु. लना प्रमाणथी मत्स्यनुं नत्कृष्टुं शरीर पांचसो जोजन३. ॥ १ ॥ कालोदधिमां सातसो जोजननु, अने ख. यंत्रमणमा एक हजार जोजननुं मत्स्योर्नु नत्कृष्टुं शरीर बे, बाकीना समुद्रो स्वल्प मत्स्योवाळा . ॥ २॥ लव