________________
( १ ) दौ । शिखायाश्चरतोहिः ॥ ४ ॥ पमन्ये धातकीखमावक्तिनार्धप्रचारिणां ॥ षणां हिमवतामेव–मेते सर्वेऽपि संख्यया ॥ ४५ ॥ स्युश्चतुर्विशतिश्चंद्र-सूर्यहीपाः समेs. प्यमी ॥ गौतमद्दीपसदृशा । मानतश्च स्वरूपतः ॥ ४६॥ जलोन्यावगाहादि । सर्व ततोऽविशेषितं । गौतमद्दीपवदाच्यं । सर्वेषामपि सर्वथा ॥ ४ ॥ किंतु तत्रास्ति नौ मेय-मेषु प्रासादशेखरः ॥ वाच्यः प्रत्येकमेकैको । नौमेयसममानकः ॥ ४ ॥ प्रतिप्रासादमेकैकं । सिंहापन तेमना बे द्वीपो शिखाथी बहार विचरनारा बे चंडोना ने, ॥ ४ ॥ अने बाकीना उ धातकीखमना पूर्वार्धमां विचरनारा छ चंद्रोना ने, एवीरीते तेन सर्व मलीने, ॥ ॥ ४५ ॥ चंद्रसूर्यना चोवीस द्वीपो . तथा तेन प्रमाण श्रने ग्वरूपथी गौतमहोपसरखा . ॥ १६ ॥ तेन सर्व नी जलथी उचाइ तथा विस्तारमादिक सघळु कई पण फेरफारविना सर्वथा प्रकारे गौतमद्दीपनीपेठे जाणवं. ॥ ॥ ४ ॥ परंतु ते गौतमदीपमां ज्यारे जूमिगृह चे, त्या रे था सर्व दीपोमां महेल ने, अने ते दरेक महेल . मिगृहसरखा प्रमाणवाओ . ॥ ॥ वळी ते दरेक प्रासादमां एकेकुं मनोहर सिंहासन ने, अने तेनमां ते चं.