________________
मः॥शए । परिवारयुजां चार-रुवां चतसृणां सदा॥ पट्टानिषिक्तदेवीनां । तिसृणामपि पर्षदां ॥ ३० ॥ सप्ता.
नां सैन्यसेनान्या-मात्मरदाकनाकिनां ॥ षोमशानां स. • हस्राणा-मन्येषामपि जयसां ॥ ३१ ॥ सुस्थिताख्यराज. धानी वास्तव्यानां सुधाभुजां ॥ भुक्ते स्वाम्यं तत्र गरि -सराराधितशासनः ॥ ३२॥ चतर्निः कलापकं ॥ रत्न दीपादिपतयो । लवणांचोधिवासिनः ॥ देव्यो देवाश्च ते सर्वे-ऽप्यस्यैव क्शवर्तिनः ॥ ३३ ॥ राजधानी सस्थितस्य । लवणाधिपतेः किल ॥ प्रतीच्यां गौतमद्दीपा-द. नोहर रूपवाळी चार पटराणीननो. त्रण पर्षदाननो, ॥ ॥३०॥ सात सैन्य तथा सेनापतिननो, शोळ हजार यात्मरदांक देवोनो, तथा बीजा घणा ॥३१॥ सस्थिता नामनी राजधानीमा रहेनारा देवोनो स्वामी ते सस्थित. देव घणा देवोथी सेवायेला शासनवाळो थयोथको त्यां नायकपणुं नोगवे . ॥ ३५ ॥ चतुर्निः कलापकं ॥ रनहीपादिकना स्वामीन तथा लवणसमुऽमा रहेनारा सर्वे देवी देवो तेनेज वश रहेला . ॥ ३३ ॥ था लवणसमुद्रना खामी सुस्थितदेवनी राजधानी गौतमहीपथी प. श्चिमदिशाये असंख्याता द्वीपसमुद्रो ॥ ३४ ॥ जळग्या