________________
न्यानां सैन्यनाथानां । सप्तानामप्यधीश्वराः ॥ आत्मरदिसहश्च । सेव्याः षोमशन्निः सदा ॥ ४ ॥ स्वस्खावासपर्वताना-माधिपत्यममी सदा ॥ पालयंति पूर्वजन्मार्जितपुण्यानुसारतः ॥ ४ ॥ त्रिभिर्विशेषकं ॥ श्राझाप तीजका एषां । संत्येतदनुयायिनः ॥ अनुवेलंधरास्तेषां । विदिदवावासपर्वताः ॥४०॥ कर्कोटकादिरैशान्यां । विद्यु मनोऽमिकोणके ॥ कैलाशो वायवीयानां । नैऋत्यामरुणप्रभः ॥ ५० ॥ कर्कोटकः कर्दमकः । कैलाशश्वारुणप्रचार पटराणीन, त्रण पर्षदा, ॥ ४६॥ सात प्रकारनां सैन्य तथा सेनापति ना नायको डे, तथा शोळ हजार यात्मरदकदेवोवडे हमेशां सेवायेला . ॥ ४ ॥ वळी तेन हमेशां पूर्वजन्ममां नपार्जित करेलां पुण्यने अनुसारे पोतपोताना आवासपर्वतोनुं अधिपतिपणुं नोगवे बे.॥ ४ ॥ विभिर्विशेषकं ।। वळी तेननी घाझा पा. लनारा तथा तेनना जे अनुचर देवो , तेन्ना प्रा. वासपर्वतो विदिशानमां ने. ॥४॥ ईशान दिशामां का कर्कोटक नामनो, अमिखूणामां विद्युत्प्रभ नामनो, वायव्यमां कैलाश नामनो अने नैऋत्यमा अरुणप्रन नामनो पर्वत . ॥ ५० ॥ कर्कोटक, कर्दमक, कैलाश ने अ.