SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 122016/ (२४५) जनानां योजनस्य । तृतीयांशेन संयुतं ॥ अधस्तने तृ तीयांशे । तत्र वायुर्विज्रंगते ॥ ७॥ मध्यमे च तृतीयांशे । वायुर्वारि च तिष्टतः ॥ तृतीये च तृतीयांशे । वर्तः ते केवलं जलं ॥ नए ॥ श्रन्येऽपि लघुपाताल-कल. शा लवणांबुधौ ॥ संति तेषामंतरेषु । क्षुद्रालिंजरसंस्थिताः ॥ ॥ ५० ॥ तथोक्तं जीवानिगमवृत्ता'तेषां पाता लकलशानामंतरेषु तत्र तत्र देशे यावत् रुद्रालिंजरसं. स्थानाः क्षुल्लाः पातालकलशाः प्रज्ञता इति. असायं सं. प्रदायः-जंबूद्दीपवेदिकांता-दतीत्य लवणांबुधौ ॥ स. कतृतीयांश जोजन थाय, तेमांथी नीचेना वीजा भाग मां वायु नरळे , ॥ ७ ॥ वचला त्रीजा भागमां वायु अने जल रहेलां , अने वीजा त्रीजा नागमां केवल जल रहेधुं . ॥ जए॥ वळी ते चार महाकलशोनीवचगाळेना जागोमां बीजा पण नाना पातालकलशो ना. ना अलिंजरजेवा आकारखाळा लवणसमुद्रमा रहेला . ॥ ५० ॥ तेमाटे जीवानिगमनी टीकामां कडं ने केते पातालकलशोना वचला नागोमां ते प्रदेशमां नाना यलिंजरजेवा याकाखाल नाना पातालकलशो कहेला बे. अहीं नीचेमुजब संप्रदाय ने जंबूद्दीपनी वेदिकाना
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy