________________
( २४२ ) रिकाः । सहस्रयोजनोन्मिताः ॥ १८ ॥ योजनानां सहस्राणि । दश मूले मुखेऽपि च । विस्तीर्णा मध्यजागे च | लक्ष्योजन संमिताः || ५ || एकप्रादेशिक्या । श्रेण्या मूलादिवर्धमानाः स्युः ॥ मध्यावधि वक्रावधि । ततस्तथा दीयमानाश्च ॥ ८० ॥ इति प्रवचनसारोकारवृत्तौ, परमे तत्तदोपपद्यते यद्येषां मध्यदेशे दशयोजन सहस्राणि यावत लक्ष्योजन विष्कंनता स्याद्यतः प्रदेशवृद्ध्या ऊर्ध्वं पंचचत्वारिंशद्योजनसहस्रातिक्रम एव उज्जयतो मूल विष्कं नाधिकायां पंचचत्वारिंशत्सहस्ररूपायां विष्कंभवृद्धौ सत्यां ली बे. ॥ ७८ ॥ मूळमां तथा मुखयागळ ते कलशोनी पदोळा दश हजार जोजननी बे, तथा मध्यजागमां एक लाख जोजननी बे. ॥ ७९ ॥ एकप्रदेशवाळी श्रेणिवडे ते मूलथी वधताथका मध्यनागसुधी खावे बे, मध्याथी मुखसुधी घटता विस्तारवाळा ते न े. ॥ ८० ॥ एवीरीते प्रवचनसारोहारनी टीकामां बे परंतु या त्यारे घटी शके के, ज्यारे तेजना मध्यभागमां दशहजार जोजनथी मांमीने एक लाख जोजननी पढोळा होय, केमके प्रदेशवृद्धिथी उंचे पस्तालीस ह जार जोजन नळग्यावादज बन्ने तरफथी मूलनी पहोळा