________________
( २३३ ) शिखायाः शिरसि ननयोश्च वेदिकांतयोर्मूले दवरिकायां दत्तायां यदपांतराने किमपि जलरहितमाकाशं तदपि कर्णगत्या तदा भाव्यमिति सजलं विवदित्वाविवक्षितमुच्यमानमुचत्वपरिमाणमवसेयं, यथा मंदरपर्वतस्यैकादशनागपरिहाणिरिति. वस्तुतः पुनरुभयो-पयोर्वेदिकांततः ।। प्रदेशवृष्योनयतो । वर्धतेबु क्रमात्तथा ॥ ४० ॥ यथास्मिन् पंचनवति-सहस्रांते भवेऊलं ॥ योजनानां सप्तशता-न्युत्रित समन्तलात् ॥ ४१॥ योजनानां सहस्र हे ने के-थहीं शोळहजार जोजनना प्रमाणवाळी ज. लशिखापरथी बन्ने वेदिकाना मापर दोरी मूकते ते बच्चे जे कई जलरहित थाकाश , तेने पण कर्णनी युक्तिथी त्यां भावी लेवं. एटले तेने पण जलवाळु गणीने वर्णव्यामुजब जलनी नंचाचं प्रमाण जाणवू, जेम के मंदराचलपर्वतनी अग्यार नागनी हानि. भावार्थ एके बन्ने दीपोनी वेदिकाना माथी प्रदेशवृध्विडे करीने बन्ने बाजुथी अनुक्रमे जल वृधि पामे . ॥ ४० ॥ जेमके पचाणु हजार जोजनने बेडे ते जल सम नृतलथी सातसो जोजन उचं होय . ॥ १ ॥ वळी यहीं समऋतलथी नंमा एकहजार जोजननी , अने एवीरीते