________________
( २७) लोकप्रकाशे विंशतितमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ .
॥अथैकविंशतितमः सर्गः प्रारम्यते ॥
अथास्य जंबूद्दीपस्य । परिक्षेपकमंबुधि ॥ कीर्तया मि कीर्तिगुरु-प्रसादप्रथितोद्यमः ॥ १४ ॥ तस्थुषो नो गिन श्वा-वेष्ट्यैनं दीपसेवधिं ॥ दारोदकत्वादस्याब्धे
-र्सवणोद इति प्रथा ॥ १६ ।। चक्रवालतया चैष । विस्तीर्णो लदायोईयं ॥ योजनानां परिक्षेप-परिमाणमयोच्यते ॥ १६ ॥ एकाशीतिसहस्राब्या । लदाः पंचदशाय सर्ग सुखेसमाधे समाप्त थयो. ॥ १४ ॥ एवीरीते श्री. लोकप्रकाशमां वीशमो सर्ग समाप्त थयो. ॥ श्रीरस्तु ।
॥ हवे एकवीसमा सर्गनो प्रारंन थाय . ॥
हवे था जंबूद्दीपने वीटीने रहेला समुद्रनुं श्रीकीतिविजयजी गुरुमहाराजनी कृपायी नद्यमवंत थयोथको वर्णन करुं बु. ॥ १४ ॥ सर्पनीपेठे हीपरूपी निधानने वीटीने रहेला एवा या समुद्रनुं जल खारं होवाथी ते लवणोदधि कहेवाय . ॥ १५ ॥ चक्रवालरूपे तेनो विस्तार बेलाख जोजननो , हवे तेना घेरावानुं प्रमाण