SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ( २७) लोकप्रकाशे विंशतितमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ . ॥अथैकविंशतितमः सर्गः प्रारम्यते ॥ अथास्य जंबूद्दीपस्य । परिक्षेपकमंबुधि ॥ कीर्तया मि कीर्तिगुरु-प्रसादप्रथितोद्यमः ॥ १४ ॥ तस्थुषो नो गिन श्वा-वेष्ट्यैनं दीपसेवधिं ॥ दारोदकत्वादस्याब्धे -र्सवणोद इति प्रथा ॥ १६ ।। चक्रवालतया चैष । विस्तीर्णो लदायोईयं ॥ योजनानां परिक्षेप-परिमाणमयोच्यते ॥ १६ ॥ एकाशीतिसहस्राब्या । लदाः पंचदशाय सर्ग सुखेसमाधे समाप्त थयो. ॥ १४ ॥ एवीरीते श्री. लोकप्रकाशमां वीशमो सर्ग समाप्त थयो. ॥ श्रीरस्तु । ॥ हवे एकवीसमा सर्गनो प्रारंन थाय . ॥ हवे था जंबूद्दीपने वीटीने रहेला समुद्रनुं श्रीकीतिविजयजी गुरुमहाराजनी कृपायी नद्यमवंत थयोथको वर्णन करुं बु. ॥ १४ ॥ सर्पनीपेठे हीपरूपी निधानने वीटीने रहेला एवा या समुद्रनुं जल खारं होवाथी ते लवणोदधि कहेवाय . ॥ १५ ॥ चक्रवालरूपे तेनो विस्तार बेलाख जोजननो , हवे तेना घेरावानुं प्रमाण
SR No.022113
Book TitleLok Prakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Shravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1916
Total Pages536
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy