________________
(११) श ॥ मुहतैश्च द्वादशनि-रधिकान रविसंगतिः ॥४॥ रात्रिंदिवानि चत्वारि । षण्मुहूर्ताधिकानि च ॥ नदात्रमनिजिच्चारं । चरत्युष्णरुचा सह ॥ ४ए॥ अत्रायमानायः-सप्तषष्टयुद्भवानंशा-नहोरात्रस्य यावतः ॥ यन्नदा. त्रं चरत्यत्र । रजनीपतिना सह ॥ ५० ॥ तनदत्रं ताव. तोऽहो-रात्रस्य पंचमान लवान् ॥ जानुना चरतीत्यत्र । दृष्टांतोऽप्युच्यते यथा ॥ ११ ॥ सप्तषष्टिलवानेक-विंशति शशिना सह ॥ चरत्यनिजिदर्केण । तावतः पंचमान लवान् ॥ ५५ ॥ अहोरात्रस्येति शेषः, अथैकविंशतिः पं. नो सूर्यसाथे योग होय . ॥ ४ ॥ अभिजित् नदात्र ब मुहूर्त अधिक चार अहोरात्रसुधी सूर्यसाथे गमन करे . ॥ ४५ ॥ यहीं नीचेमुजब थाम्नाय -एक अहो. रावना जेटला समसठीया भागोसुधी जे नदात्र चंनी. साथे चाले बे, ॥ ५० ॥ ते नदात्र यहोरावना तेटला एकपंचमांश नागोसुधी सूर्यनी साथे चाले ने, तेमाटे नीचेमुजब दृष्टांत कहे . ॥ ५१॥ जेमके अभिजितनदात्र चंद्रसाथे एकवीस मडसठीया नागोसुधी चाले ने, त्यारे ते सूर्यसाथे तेटला एकपंचमांश भागोसुधी चाले .॥ ५॥ ते जागो एक अहोरात्रना जाणवा. हवे