________________
(१० )
san गरूपं । वृत्तं ततोऽन्यद्यमलध्यान । पर्यकरूपं मुरजानु कार-मित्येवमश्वादिभचक्ररूपं ॥ ३५ ॥ इत्याकृतिः ।। समषष्टिलवैः सप्त-विंशत्यान्यधिकान्यथ ॥ योगो नवमुहर्तानि । शशिनानिजितो मतः ॥ ४०॥ ज्येष्टाश्लेषाजरण्याः । स्वातिश्च शततारिका ॥ मुहूर्तोनि पंचदश । योग एषां सुधांशुना ॥ ४१ ॥ उत्तरात्रितयं ब्राह्मो। वि. शाखा च पुनर्वसू ॥ पंचचत्वारिंशदेषां । मुहूर्तान् योग इंदुना ॥ ४२ ॥ पंचदशानां शेषाण-मुनां शशिना सह ॥ योगस्त्रिंशन्मुहूर्तानी–त्येवमाहुर्जिनेश्वराः ॥४३॥ पलंग तथा मुरजसमान, एवीरीते अश्वादिक नदालोना समूहनी श्राकृति . ॥ ३५ ॥ एवीरीते श्राकार जाणवो. ॥ अजिजित्नदात्रनो चंद्रसाथे नव मुहूर्तो बने स. तावीस साठीया नागोजेटलो संयोग . ॥ ४० ॥ ज्येटा, अश्लेषा, नरणी, यार्दा, स्वाति, तथा शततारा, एटलानो चंद्रसाथे पंदर मुहूर्तोनो योग ने. ॥४१॥ त्रण उत्तरा, ब्राह्मी, विशाखा, अने पुनर्वसू, एटलां नदात्रोनो पस्तालीस मुहूर्तोसुवी चंद्रसाथे योग . ॥ ४२ ॥ बाकी नां पंदर नदलोनो चंद्रसाथे त्रीस मुहूर्तासुधी योग ने, एम जिनेश्वरो कहे . ॥ ४३ ॥ तेननुं प्रयोजन कहे