________________
( २०१ )
तेंतिम एककः ॥ ससप्तषष्ट्या त्रिशत्या । तादृण्रूपः स जायते ॥ ८ ॥ दतोऽनेन मध्यराशि- चतस्रः कोटयो भवेव ।। द्वे लक्षे षमवतिश्व । सहस्राः षट् शतानि च ॥ ॥ १० ॥ तस्याद्यराशिना जागे । लब्धा जानां लवात्मिका || प्रष्टादशशती पंच - त्रिंशा मुहूर्तजा गतिः ||११|| इति दिग्योगः, तत्प्रसंगात्सीमा विष्कंनादिनिरूपणं च ब्रह्मा १ विष्णु २ र्वसु ३ चैव । वरुणा ४ जा ९ निवृद्ध : यः ६ ।। पुषा 9 श्वश्च यमो ऽमिश्च १० । प्रजापति ११ स्ततः परं ॥ १२ ॥ सोमो १२ रुद्रो) १३ दितिश्चैव १४ वे? ।। ७ ।। २१[५६०, १०[५८००, १ ॥ सवर्णपणाथी पहेली ने बेल्ली रकममांधी एक बेल्ली रकम ऋणसो सडसठे गुणवी, एटले ते तेटलीज रहे बे. ॥ ८ ॥ छाने तेथी गुणेली वचली रकम चार क्रोड, बे लाख छन्नु ह जार छाने बसो थाय बे ॥ १० ॥ तेनें पहेली रकमे नांगवाथी नक्षत्रोनी ढारसो पांत्रीस जागो जेटली मुहूर्त गति यावी. ॥। ११ ॥ एवीरीते दिग्योग को छाने तेना प्रसंगधी सीमा तथा विष्कंभध्यादिकनुं निरूपण क यु. ब्रह्मा, विष्णु, वसु, वरुण, छाज, अभिवृद्धि, पुषा, टाश्व, यमा, मि, प्रजापति ॥ १२ ॥ सोम, रुद्र, दिति.
,